Pierre curie biography in hindi
Pierre curie biography in hindi
Ernest rutherford biography...
मेरी क्यूरी
| मेरी स्लोडोवेस्क क्यूरी | |
|---|---|
मेरी क्यूरी, १९२० | |
| जननम् | 1867 वार्सा, पोलेण्ड् साम्राज्यम् (तदातनं रशियन् साम्राज्यम्) |
| मरणम् | 1934 पासि, हूट्-सवो, फ्रान्स् |
| वासस्थानम् | पोलेण्ड्, फ्रान्स् च |
| नागरीकता | पोलेण्ड् फ्रान्स् |
| कार्यक्षेत्राणि | भौतशास्त्रम्, रसायनशास्त्रम् |
| संस्थाः | प्यारिस्-विश्वविद्यालयः |
| मातृसंस्थाः | प्यारिस्-विश्वविद्यालयः (इ एस् पि सि ऐ) |
| संशोधनमार्गदर्शी | हेन्रि बेक्वेरेल् |
| शोधच्छात्राः | अन्ड्रे-लूयिस् डेबियर् आस्कर् मोरेनो मार्गरेट् केथरिन् पियरि |
| विषयेषु प्रसिद्धः | रेडियो-आक्टिविटि, पोलोनियम्, रेडियम् |
| पतिः/पत्नी | पियरि क्यूरी (१८५९-१९०६) |
| धर्मः | Agnostic |
| हस्ताक्षरम् | |
विशेषम् | |
मेरि क्यूरि (Maria Salomea Skłodowska-Curie) जगत्प्रसिद्धा विज्ञानिनी आसीत् । नोबेल् पुरस्कारप्राप्ता प्रथमा महिला । अस्याः कुटुम्बजनेषु बहवः प्राप्तनोबेल्-पुरस्काराः सन्ति । एषा द्विवारं नोबेल् पुरस्कारं प्राप्तवती । अस्याः पतिः 'पियरि' क्यूरि एकवारं प्राप्