Pierre curie biography in hindi

  • Pierre curie biography in hindi
  • Pierre curie biography in hindi

  • Biography sample
  • Pierre curie biography in hindi language
  • Ernest rutherford biography
  • Marie curie nobel prize
  • Pierre curie discoveries
  • Ernest rutherford biography...

    मेरी क्यूरी

    मेरी स्लोडोवेस्क क्यूरी

    मेरी क्यूरी, १९२०

    जननम् 1867
    वार्सा, पोलेण्ड् साम्राज्यम् (तदातनं रशियन् साम्राज्यम्)
    मरणम् 1934
    पासि, हूट्-सवो, फ्रान्स्
    वासस्थानम् पोलेण्ड्, फ्रान्स् च
    नागरीकता पोलेण्ड्
    फ्रान्स्
    कार्यक्षेत्राणिभौतशास्त्रम्, रसायनशास्त्रम्
    संस्थाः प्यारिस्-विश्वविद्यालयः
    मातृसंस्थाः प्यारिस्-विश्वविद्यालयः (इ एस् पि सि ऐ)
    संशोधनमार्गदर्शी हेन्रि बेक्वेरेल्
    शोधच्छात्राः अन्ड्रे-लूयिस् डेबियर्
    आस्कर् मोरेनो
    मार्गरेट् केथरिन् पियरि
    विषयेषु प्रसिद्धः रेडियो-आक्टिविटि, पोलोनियम्, रेडियम्
    पतिः/पत्नी पियरि क्यूरी (१८५९-१९०६)
    धर्मः Agnostic
    हस्ताक्षरम्

    विशेषम्
    विज्ञानस्य विभागद्वये नोबेल्-पुरस्कारं प्राप्तवती अद्वितीया इयम् ।

    मेरि क्यूरि (Maria Salomea Skłodowska-Curie) जगत्प्रसिद्धा विज्ञानिनी आसीत् । नोबेल् पुरस्कारप्राप्ता प्रथमा महिला । अस्याः कुटुम्बजनेषु बहवः प्राप्तनोबेल्-पुरस्काराः सन्ति । एषा द्विवारं नोबेल् पुरस्कारं प्राप्तवती । अस्याः पतिः 'पियरि' क्यूरि एकवारं प्राप्